कृदन्तरूपाणि - रुष् + सन् - रुषँ रोषे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रुरोषयिषणम्
अनीयर्
रुरोषयिषणीयः - रुरोषयिषणीया
ण्वुल्
रुरोषयिषकः - रुरोषयिषिका
तुमुँन्
रुरोषयिषितुम्
तव्य
रुरोषयिषितव्यः - रुरोषयिषितव्या
तृच्
रुरोषयिषिता - रुरोषयिषित्री
क्त्वा
रुरोषयिषित्वा
क्तवतुँ
रुरोषयिषितवान् - रुरोषयिषितवती
क्त
रुरोषयिषितः - रुरोषयिषिता
शतृँ
रुरोषयिषन् - रुरोषयिषन्ती
शानच्
रुरोषयिषमाणः - रुरोषयिषमाणा
यत्
रुरोषयिष्यः - रुरोषयिष्या
अच्
रुरोषयिषः - रुरोषयिषा
घञ्
रुरोषयिषः
रुरोषयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः