कृदन्तरूपाणि - परि + मख् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमखणम्
अनीयर्
परिमखणीयः - परिमखणीया
ण्वुल्
परिमाखकः - परिमाखिका
तुमुँन्
परिमखितुम्
तव्य
परिमखितव्यः - परिमखितव्या
तृच्
परिमखिता - परिमखित्री
ल्यप्
परिमख्य
क्तवतुँ
परिमखितवान् - परिमखितवती
क्त
परिमखितः - परिमखिता
शतृँ
परिमखन् - परिमखन्ती
ण्यत्
परिमाख्यः - परिमाख्या
अच्
परिमखः - परिमखा
घञ्
परिमाखः
क्तिन्
परिमक्तिः


सनादि प्रत्ययाः

उपसर्गाः