कृदन्तरूपाणि - परि + द्रेक् + सन् - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदिद्रेकिषणम्
अनीयर्
परिदिद्रेकिषणीयः - परिदिद्रेकिषणीया
ण्वुल्
परिदिद्रेकिषकः - परिदिद्रेकिषिका
तुमुँन्
परिदिद्रेकिषितुम्
तव्य
परिदिद्रेकिषितव्यः - परिदिद्रेकिषितव्या
तृच्
परिदिद्रेकिषिता - परिदिद्रेकिषित्री
ल्यप्
परिदिद्रेकिष्य
क्तवतुँ
परिदिद्रेकिषितवान् - परिदिद्रेकिषितवती
क्त
परिदिद्रेकिषितः - परिदिद्रेकिषिता
शानच्
परिदिद्रेकिषमाणः - परिदिद्रेकिषमाणा
यत्
परिदिद्रेकिष्यः - परिदिद्रेकिष्या
अच्
परिदिद्रेकिषः - परिदिद्रेकिषा
घञ्
परिदिद्रेकिषः
परिदिद्रेकिषा


सनादि प्रत्ययाः

उपसर्गाः