कृदन्तरूपाणि - परि + द्रेक् + णिच् - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिद्रेकणम्
अनीयर्
परिद्रेकणीयः - परिद्रेकणीया
ण्वुल्
परिद्रेककः - परिद्रेकिका
तुमुँन्
परिद्रेकयितुम्
तव्य
परिद्रेकयितव्यः - परिद्रेकयितव्या
तृच्
परिद्रेकयिता - परिद्रेकयित्री
ल्यप्
परिद्रेक्य
क्तवतुँ
परिद्रेकितवान् - परिद्रेकितवती
क्त
परिद्रेकितः - परिद्रेकिता
शतृँ
परिद्रेकयन् - परिद्रेकयन्ती
शानच्
परिद्रेकयमाणः - परिद्रेकयमाणा
यत्
परिद्रेक्यः - परिद्रेक्या
अच्
परिद्रेकः - परिद्रेका
युच्
परिद्रेकणा


सनादि प्रत्ययाः

उपसर्गाः