कृदन्तरूपाणि - सु + द्रेक् + सन् - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदिद्रेकिषणम्
अनीयर्
सुदिद्रेकिषणीयः - सुदिद्रेकिषणीया
ण्वुल्
सुदिद्रेकिषकः - सुदिद्रेकिषिका
तुमुँन्
सुदिद्रेकिषितुम्
तव्य
सुदिद्रेकिषितव्यः - सुदिद्रेकिषितव्या
तृच्
सुदिद्रेकिषिता - सुदिद्रेकिषित्री
ल्यप्
सुदिद्रेकिष्य
क्तवतुँ
सुदिद्रेकिषितवान् - सुदिद्रेकिषितवती
क्त
सुदिद्रेकिषितः - सुदिद्रेकिषिता
शानच्
सुदिद्रेकिषमाणः - सुदिद्रेकिषमाणा
यत्
सुदिद्रेकिष्यः - सुदिद्रेकिष्या
अच्
सुदिद्रेकिषः - सुदिद्रेकिषा
घञ्
सुदिद्रेकिषः
सुदिद्रेकिषा


सनादि प्रत्ययाः

उपसर्गाः