कृदन्तरूपाणि - परि + तीक् - तीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितीकनम्
अनीयर्
परितीकनीयः - परितीकनीया
ण्वुल्
परितीककः - परितीकिका
तुमुँन्
परितीकितुम्
तव्य
परितीकितव्यः - परितीकितव्या
तृच्
परितीकिता - परितीकित्री
ल्यप्
परितीक्य
क्तवतुँ
परितीकितवान् - परितीकितवती
क्त
परितीकितः - परितीकिता
शानच्
परितीकमानः - परितीकमाना
ण्यत्
परितीक्यः - परितीक्या
घञ्
परितीकः
परितीकः - परितीका
परितीका


सनादि प्रत्ययाः

उपसर्गाः