कृदन्तरूपाणि - परा + तीक् - तीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातीकनम्
अनीयर्
परातीकनीयः - परातीकनीया
ण्वुल्
परातीककः - परातीकिका
तुमुँन्
परातीकितुम्
तव्य
परातीकितव्यः - परातीकितव्या
तृच्
परातीकिता - परातीकित्री
ल्यप्
परातीक्य
क्तवतुँ
परातीकितवान् - परातीकितवती
क्त
परातीकितः - परातीकिता
शानच्
परातीकमानः - परातीकमाना
ण्यत्
परातीक्यः - परातीक्या
घञ्
परातीकः
परातीकः - परातीका
परातीका


सनादि प्रत्ययाः

उपसर्गाः