कृदन्तरूपाणि - दुस् + तीक् - तीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तीकनम्
अनीयर्
दुस्तीकनीयः - दुस्तीकनीया
ण्वुल्
दुस्तीककः - दुस्तीकिका
तुमुँन्
दुस्तीकितुम्
तव्य
दुस्तीकितव्यः - दुस्तीकितव्या
तृच्
दुस्तीकिता - दुस्तीकित्री
ल्यप्
दुस्तीक्य
क्तवतुँ
दुस्तीकितवान् - दुस्तीकितवती
क्त
दुस्तीकितः - दुस्तीकिता
शानच्
दुस्तीकमानः - दुस्तीकमाना
ण्यत्
दुस्तीक्यः - दुस्तीक्या
घञ्
दुस्तीकः
दुस्तीकः - दुस्तीका
दुस्तीका


सनादि प्रत्ययाः

उपसर्गाः