कृदन्तरूपाणि - परि + ऋज् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यर्जनम्
अनीयर्
पर्यर्जनीयः - पर्यर्जनीया
ण्वुल्
पर्यर्जकः - पर्यर्जिका
तुमुँन्
पर्यर्जितुम्
तव्य
पर्यर्जितव्यः - पर्यर्जितव्या
तृच्
पर्यर्जिता - पर्यर्जित्री
ल्यप्
पर्यृज्य
क्तवतुँ
पर्यृजितवान् - पर्यृजितवती
क्त
पर्यृजितः - पर्यृजिता
शानच्
पर्यर्जमानः - पर्यर्जमाना
क्यप्
पर्यृज्यः - पर्यृज्या
घञ्
पर्यर्जः
पर्यृजः - पर्यृजा
क्तिन्
पर्यृक्तिः


सनादि प्रत्ययाः

उपसर्गाः