कृदन्तरूपाणि - अधि + ऋज् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यर्जनम्
अनीयर्
अध्यर्जनीयः - अध्यर्जनीया
ण्वुल्
अध्यर्जकः - अध्यर्जिका
तुमुँन्
अध्यर्जितुम्
तव्य
अध्यर्जितव्यः - अध्यर्जितव्या
तृच्
अध्यर्जिता - अध्यर्जित्री
ल्यप्
अध्यृज्य
क्तवतुँ
अध्यृजितवान् - अध्यृजितवती
क्त
अध्यृजितः - अध्यृजिता
शानच्
अध्यर्जमानः - अध्यर्जमाना
क्यप्
अध्यृज्यः - अध्यृज्या
घञ्
अध्यर्जः
अध्यृजः - अध्यृजा
क्तिन्
अध्यृक्तिः


सनादि प्रत्ययाः

उपसर्गाः