कृदन्तरूपाणि - निर् + ऋज् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरर्जनम्
अनीयर्
निरर्जनीयः - निरर्जनीया
ण्वुल्
निरर्जकः - निरर्जिका
तुमुँन्
निरर्जितुम्
तव्य
निरर्जितव्यः - निरर्जितव्या
तृच्
निरर्जिता - निरर्जित्री
ल्यप्
निरृज्य
क्तवतुँ
निरृजितवान् - निरृजितवती
क्त
निरृजितः - निरृजिता
शानच्
निरर्जमानः - निरर्जमाना
क्यप्
निरृज्यः - निरृज्या
घञ्
निरर्जः
निरृजः - निरृजा
क्तिन्
निरृक्तिः


सनादि प्रत्ययाः

उपसर्गाः