कृदन्तरूपाणि - परा + वङ्क् - वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावङ्कनम्
अनीयर्
परावङ्कनीयः - परावङ्कनीया
ण्वुल्
परावङ्ककः - परावङ्किका
तुमुँन्
परावङ्कितुम्
तव्य
परावङ्कितव्यः - परावङ्कितव्या
तृच्
परावङ्किता - परावङ्कित्री
ल्यप्
परावङ्क्य
क्तवतुँ
परावङ्कितवान् - परावङ्कितवती
क्त
परावङ्कितः - परावङ्किता
शानच्
परावङ्कमानः - परावङ्कमाना
ण्यत्
परावङ्क्यः - परावङ्क्या
अच्
परावङ्कः - परावङ्का
घञ्
परावङ्कः
परावङ्का


सनादि प्रत्ययाः

उपसर्गाः


अन्याः