कृदन्तरूपाणि - परा + वङ्क् + सन् + णिच् - वकिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराविवङ्किषणम्
अनीयर्
पराविवङ्किषणीयः - पराविवङ्किषणीया
ण्वुल्
पराविवङ्किषकः - पराविवङ्किषिका
तुमुँन्
पराविवङ्किषयितुम्
तव्य
पराविवङ्किषयितव्यः - पराविवङ्किषयितव्या
तृच्
पराविवङ्किषयिता - पराविवङ्किषयित्री
ल्यप्
पराविवङ्किषय्य
क्तवतुँ
पराविवङ्किषितवान् - पराविवङ्किषितवती
क्त
पराविवङ्किषितः - पराविवङ्किषिता
शतृँ
पराविवङ्किषयन् - पराविवङ्किषयन्ती
शानच्
पराविवङ्किषयमाणः - पराविवङ्किषयमाणा
यत्
पराविवङ्किष्यः - पराविवङ्किष्या
अच्
पराविवङ्किषः - पराविवङ्किषा
पराविवङ्किषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः