कृदन्तरूपाणि - सम् + वङ्क् - वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवङ्कनम् / संवङ्कनम्
अनीयर्
सव्ँवङ्कनीयः / संवङ्कनीयः - सव्ँवङ्कनीया / संवङ्कनीया
ण्वुल्
सव्ँवङ्ककः / संवङ्ककः - सव्ँवङ्किका / संवङ्किका
तुमुँन्
सव्ँवङ्कितुम् / संवङ्कितुम्
तव्य
सव्ँवङ्कितव्यः / संवङ्कितव्यः - सव्ँवङ्कितव्या / संवङ्कितव्या
तृच्
सव्ँवङ्किता / संवङ्किता - सव्ँवङ्कित्री / संवङ्कित्री
ल्यप्
सव्ँवङ्क्य / संवङ्क्य
क्तवतुँ
सव्ँवङ्कितवान् / संवङ्कितवान् - सव्ँवङ्कितवती / संवङ्कितवती
क्त
सव्ँवङ्कितः / संवङ्कितः - सव्ँवङ्किता / संवङ्किता
शानच्
सव्ँवङ्कमानः / संवङ्कमानः - सव्ँवङ्कमाना / संवङ्कमाना
ण्यत्
सव्ँवङ्क्यः / संवङ्क्यः - सव्ँवङ्क्या / संवङ्क्या
अच्
सव्ँवङ्कः / संवङ्कः - सव्ँवङ्का - संवङ्का
घञ्
सव्ँवङ्कः / संवङ्कः
सव्ँवङ्का / संवङ्का


सनादि प्रत्ययाः

उपसर्गाः


अन्याः