कृदन्तरूपाणि - परा + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालायनम् / परालयनम्
अनीयर्
परालायनीयः / परालयनीयः - परालायनीया / परालयनीया
ण्वुल्
परालायकः - परालायिका
तुमुँन्
परालाययितुम् / परालयितुम्
तव्य
परालाययितव्यः / परालयितव्यः - परालाययितव्या / परालयितव्या
तृच्
परालाययिता / परालयिता - परालाययित्री / परालयित्री
ल्यप्
परालाय्य / परालीय
क्तवतुँ
परालायितवान् / परालियितवान् - परालायितवती / परालियितवती
क्त
परालायितः / परालियितः - परालायिता / परालियिता
शतृँ
परालाययन् / परालयन् - परालाययन्ती / परालयन्ती
शानच्
परालाययमानः / परालयमानः - परालाययमाना / परालयमाना
यत्
परालाय्यः / परालेयः - परालाय्या / परालेया
अच्
परालायः / परालयः - परालाया - परालया
क्तिन्
परालीतिः
युच्
परालायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः