कृदन्तरूपाणि - उप + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपलायनम् / उपलयनम्
अनीयर्
उपलायनीयः / उपलयनीयः - उपलायनीया / उपलयनीया
ण्वुल्
उपलायकः - उपलायिका
तुमुँन्
उपलाययितुम् / उपलयितुम्
तव्य
उपलाययितव्यः / उपलयितव्यः - उपलाययितव्या / उपलयितव्या
तृच्
उपलाययिता / उपलयिता - उपलाययित्री / उपलयित्री
ल्यप्
उपलाय्य / उपलीय
क्तवतुँ
उपलायितवान् / उपलियितवान् - उपलायितवती / उपलियितवती
क्त
उपलायितः / उपलियितः - उपलायिता / उपलियिता
शतृँ
उपलाययन् / उपलयन् - उपलाययन्ती / उपलयन्ती
शानच्
उपलाययमानः / उपलयमानः - उपलाययमाना / उपलयमाना
यत्
उपलाय्यः / उपलेयः - उपलाय्या / उपलेया
अच्
उपलायः / उपलयः - उपलाया - उपलया
क्तिन्
उपलीतिः
युच्
उपलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः