कृदन्तरूपाणि - परा + म्लेव् - म्लेवृँ सेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराम्लेवनम्
अनीयर्
पराम्लेवनीयः - पराम्लेवनीया
ण्वुल्
पराम्लेवकः - पराम्लेविका
तुमुँन्
पराम्लेवितुम्
तव्य
पराम्लेवितव्यः - पराम्लेवितव्या
तृच्
पराम्लेविता - पराम्लेवित्री
ल्यप्
पराम्लेव्य
क्तवतुँ
पराम्लेवितवान् - पराम्लेवितवती
क्त
पराम्लेवितः - पराम्लेविता
शानच्
पराम्लेवमानः - पराम्लेवमाना
ण्यत्
पराम्लेव्यः - पराम्लेव्या
अच्
पराम्लेवः - पराम्लेवा
घञ्
पराम्लेवः
पराम्लेवा


सनादि प्रत्ययाः

उपसर्गाः