कृदन्तरूपाणि - अभि + म्लेव् - म्लेवृँ सेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिम्लेवनम्
अनीयर्
अभिम्लेवनीयः - अभिम्लेवनीया
ण्वुल्
अभिम्लेवकः - अभिम्लेविका
तुमुँन्
अभिम्लेवितुम्
तव्य
अभिम्लेवितव्यः - अभिम्लेवितव्या
तृच्
अभिम्लेविता - अभिम्लेवित्री
ल्यप्
अभिम्लेव्य
क्तवतुँ
अभिम्लेवितवान् - अभिम्लेवितवती
क्त
अभिम्लेवितः - अभिम्लेविता
शानच्
अभिम्लेवमानः - अभिम्लेवमाना
ण्यत्
अभिम्लेव्यः - अभिम्लेव्या
अच्
अभिम्लेवः - अभिम्लेवा
घञ्
अभिम्लेवः
अभिम्लेवा


सनादि प्रत्ययाः

उपसर्गाः