कृदन्तरूपाणि - दुर् + म्लेव् - म्लेवृँ सेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्म्लेवनम्
अनीयर्
दुर्म्लेवनीयः - दुर्म्लेवनीया
ण्वुल्
दुर्म्लेवकः - दुर्म्लेविका
तुमुँन्
दुर्म्लेवितुम्
तव्य
दुर्म्लेवितव्यः - दुर्म्लेवितव्या
तृच्
दुर्म्लेविता - दुर्म्लेवित्री
ल्यप्
दुर्म्लेव्य
क्तवतुँ
दुर्म्लेवितवान् - दुर्म्लेवितवती
क्त
दुर्म्लेवितः - दुर्म्लेविता
शानच्
दुर्म्लेवमानः - दुर्म्लेवमाना
ण्यत्
दुर्म्लेव्यः - दुर्म्लेव्या
अच्
दुर्म्लेवः - दुर्म्लेवा
घञ्
दुर्म्लेवः
दुर्म्लेवा


सनादि प्रत्ययाः

उपसर्गाः