कृदन्तरूपाणि - परा + मङ्ग् + यङ् + णिच् + सन् - मगिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामामङ्ग्ययिषणम्
अनीयर्
परामामङ्ग्ययिषणीयः - परामामङ्ग्ययिषणीया
ण्वुल्
परामामङ्ग्ययिषकः - परामामङ्ग्ययिषिका
तुमुँन्
परामामङ्ग्ययिषितुम्
तव्य
परामामङ्ग्ययिषितव्यः - परामामङ्ग्ययिषितव्या
तृच्
परामामङ्ग्ययिषिता - परामामङ्ग्ययिषित्री
ल्यप्
परामामङ्ग्ययिष्य
क्तवतुँ
परामामङ्ग्ययिषितवान् - परामामङ्ग्ययिषितवती
क्त
परामामङ्ग्ययिषितः - परामामङ्ग्ययिषिता
शतृँ
परामामङ्ग्ययिषन् - परामामङ्ग्ययिषन्ती
शानच्
परामामङ्ग्ययिषमाणः - परामामङ्ग्ययिषमाणा
यत्
परामामङ्ग्ययिष्यः - परामामङ्ग्ययिष्या
अच्
परामामङ्ग्ययिषः - परामामङ्ग्ययिषा
घञ्
परामामङ्ग्ययिषः
परामामङ्ग्ययिषा


सनादि प्रत्ययाः

उपसर्गाः