कृदन्तरूपाणि - परा + मङ्ग् - मगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामङ्गनम्
अनीयर्
परामङ्गनीयः - परामङ्गनीया
ण्वुल्
परामङ्गकः - परामङ्गिका
तुमुँन्
परामङ्गितुम्
तव्य
परामङ्गितव्यः - परामङ्गितव्या
तृच्
परामङ्गिता - परामङ्गित्री
ल्यप्
परामङ्ग्य
क्तवतुँ
परामङ्गितवान् - परामङ्गितवती
क्त
परामङ्गितः - परामङ्गिता
शतृँ
परामङ्गन् - परामङ्गन्ती
ण्यत्
परामङ्ग्यः - परामङ्ग्या
अच्
परामङ्गः - परामङ्गा
घञ्
परामङ्गः
परामङ्गा


सनादि प्रत्ययाः

उपसर्गाः