कृदन्तरूपाणि - उप + मङ्ग् + यङ् + णिच् + सन् - मगिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपमामङ्ग्ययिषणम्
अनीयर्
उपमामङ्ग्ययिषणीयः - उपमामङ्ग्ययिषणीया
ण्वुल्
उपमामङ्ग्ययिषकः - उपमामङ्ग्ययिषिका
तुमुँन्
उपमामङ्ग्ययिषितुम्
तव्य
उपमामङ्ग्ययिषितव्यः - उपमामङ्ग्ययिषितव्या
तृच्
उपमामङ्ग्ययिषिता - उपमामङ्ग्ययिषित्री
ल्यप्
उपमामङ्ग्ययिष्य
क्तवतुँ
उपमामङ्ग्ययिषितवान् - उपमामङ्ग्ययिषितवती
क्त
उपमामङ्ग्ययिषितः - उपमामङ्ग्ययिषिता
शतृँ
उपमामङ्ग्ययिषन् - उपमामङ्ग्ययिषन्ती
शानच्
उपमामङ्ग्ययिषमाणः - उपमामङ्ग्ययिषमाणा
यत्
उपमामङ्ग्ययिष्यः - उपमामङ्ग्ययिष्या
अच्
उपमामङ्ग्ययिषः - उपमामङ्ग्ययिषा
घञ्
उपमामङ्ग्ययिषः
उपमामङ्ग्ययिषा


सनादि प्रत्ययाः

उपसर्गाः