कृदन्तरूपाणि - परा + दङ्घ् + सन् - दघिँ पालने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादिदङ्घिषणम्
अनीयर्
परादिदङ्घिषणीयः - परादिदङ्घिषणीया
ण्वुल्
परादिदङ्घिषकः - परादिदङ्घिषिका
तुमुँन्
परादिदङ्घिषितुम्
तव्य
परादिदङ्घिषितव्यः - परादिदङ्घिषितव्या
तृच्
परादिदङ्घिषिता - परादिदङ्घिषित्री
ल्यप्
परादिदङ्घिष्य
क्तवतुँ
परादिदङ्घिषितवान् - परादिदङ्घिषितवती
क्त
परादिदङ्घिषितः - परादिदङ्घिषिता
शतृँ
परादिदङ्घिषन् - परादिदङ्घिषन्ती
यत्
परादिदङ्घिष्यः - परादिदङ्घिष्या
अच्
परादिदङ्घिषः - परादिदङ्घिषा
घञ्
परादिदङ्घिषः
परादिदङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः