कृदन्तरूपाणि - दङ्घ् + सन् - दघिँ पालने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिदङ्घिषणम्
अनीयर्
दिदङ्घिषणीयः - दिदङ्घिषणीया
ण्वुल्
दिदङ्घिषकः - दिदङ्घिषिका
तुमुँन्
दिदङ्घिषितुम्
तव्य
दिदङ्घिषितव्यः - दिदङ्घिषितव्या
तृच्
दिदङ्घिषिता - दिदङ्घिषित्री
क्त्वा
दिदङ्घिषित्वा
क्तवतुँ
दिदङ्घिषितवान् - दिदङ्घिषितवती
क्त
दिदङ्घिषितः - दिदङ्घिषिता
शतृँ
दिदङ्घिषन् - दिदङ्घिषन्ती
यत्
दिदङ्घिष्यः - दिदङ्घिष्या
अच्
दिदङ्घिषः - दिदङ्घिषा
घञ्
दिदङ्घिषः
दिदङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः