कृदन्तरूपाणि - दङ्घ् + णिच्+सन् - दघिँ पालने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिदङ्घयिषणम्
अनीयर्
दिदङ्घयिषणीयः - दिदङ्घयिषणीया
ण्वुल्
दिदङ्घयिषकः - दिदङ्घयिषिका
तुमुँन्
दिदङ्घयिषितुम्
तव्य
दिदङ्घयिषितव्यः - दिदङ्घयिषितव्या
तृच्
दिदङ्घयिषिता - दिदङ्घयिषित्री
क्त्वा
दिदङ्घयिषित्वा
क्तवतुँ
दिदङ्घयिषितवान् - दिदङ्घयिषितवती
क्त
दिदङ्घयिषितः - दिदङ्घयिषिता
शतृँ
दिदङ्घयिषन् - दिदङ्घयिषन्ती
शानच्
दिदङ्घयिषमाणः - दिदङ्घयिषमाणा
यत्
दिदङ्घयिष्यः - दिदङ्घयिष्या
अच्
दिदङ्घयिषः - दिदङ्घयिषा
घञ्
दिदङ्घयिषः
दिदङ्घयिषा


सनादि प्रत्ययाः

उपसर्गाः