कृदन्तरूपाणि - अव + दङ्घ् + णिच्+सन् - दघिँ पालने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवदिदङ्घयिषणम्
अनीयर्
अवदिदङ्घयिषणीयः - अवदिदङ्घयिषणीया
ण्वुल्
अवदिदङ्घयिषकः - अवदिदङ्घयिषिका
तुमुँन्
अवदिदङ्घयिषितुम्
तव्य
अवदिदङ्घयिषितव्यः - अवदिदङ्घयिषितव्या
तृच्
अवदिदङ्घयिषिता - अवदिदङ्घयिषित्री
ल्यप्
अवदिदङ्घयिष्य
क्तवतुँ
अवदिदङ्घयिषितवान् - अवदिदङ्घयिषितवती
क्त
अवदिदङ्घयिषितः - अवदिदङ्घयिषिता
शतृँ
अवदिदङ्घयिषन् - अवदिदङ्घयिषन्ती
शानच्
अवदिदङ्घयिषमाणः - अवदिदङ्घयिषमाणा
यत्
अवदिदङ्घयिष्यः - अवदिदङ्घयिष्या
अच्
अवदिदङ्घयिषः - अवदिदङ्घयिषा
घञ्
अवदिदङ्घयिषः
अवदिदङ्घयिषा


सनादि प्रत्ययाः

उपसर्गाः