कृदन्तरूपाणि - परा + दङ्घ् + णिच् - दघिँ पालने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादङ्घनम्
अनीयर्
परादङ्घनीयः - परादङ्घनीया
ण्वुल्
परादङ्घकः - परादङ्घिका
तुमुँन्
परादङ्घयितुम्
तव्य
परादङ्घयितव्यः - परादङ्घयितव्या
तृच्
परादङ्घयिता - परादङ्घयित्री
ल्यप्
परादङ्घ्य
क्तवतुँ
परादङ्घितवान् - परादङ्घितवती
क्त
परादङ्घितः - परादङ्घिता
शतृँ
परादङ्घयन् - परादङ्घयन्ती
शानच्
परादङ्घयमानः - परादङ्घयमाना
यत्
परादङ्घ्यः - परादङ्घ्या
अच्
परादङ्घः - परादङ्घा
युच्
परादङ्घना


सनादि प्रत्ययाः

उपसर्गाः