कृदन्तरूपाणि - परा + डिप् - डिपँ क्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराडिपनम्
अनीयर्
पराडिपनीयः - पराडिपनीया
ण्वुल्
पराडेपकः - पराडेपिका
तुमुँन्
पराडिपितुम्
तव्य
पराडिपितव्यः - पराडिपितव्या
तृच्
पराडिपिता - पराडिपित्री
ल्यप्
पराडिप्य
क्तवतुँ
पराडिपितवान् - पराडिपितवती
क्त
पराडिपितः - पराडिपिता
शतृँ
पराडिपन् - पराडिपन्ती / पराडिपती
ण्यत्
पराडेप्यः - पराडेप्या
घञ्
पराडेपः
पराडिपः - पराडिपा
क्तिन्
पराडिप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः