कृदन्तरूपाणि - अभि + डिप् - डिपँ क्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिडिपनम्
अनीयर्
अभिडिपनीयः - अभिडिपनीया
ण्वुल्
अभिडेपकः - अभिडेपिका
तुमुँन्
अभिडिपितुम्
तव्य
अभिडिपितव्यः - अभिडिपितव्या
तृच्
अभिडिपिता - अभिडिपित्री
ल्यप्
अभिडिप्य
क्तवतुँ
अभिडिपितवान् - अभिडिपितवती
क्त
अभिडिपितः - अभिडिपिता
शतृँ
अभिडिपन् - अभिडिपन्ती / अभिडिपती
ण्यत्
अभिडेप्यः - अभिडेप्या
घञ्
अभिडेपः
अभिडिपः - अभिडिपा
क्तिन्
अभिडिप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः