कृदन्तरूपाणि - परि + डिप् - डिपँ क्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिडिपनम्
अनीयर्
परिडिपनीयः - परिडिपनीया
ण्वुल्
परिडेपकः - परिडेपिका
तुमुँन्
परिडिपितुम्
तव्य
परिडिपितव्यः - परिडिपितव्या
तृच्
परिडिपिता - परिडिपित्री
ल्यप्
परिडिप्य
क्तवतुँ
परिडिपितवान् - परिडिपितवती
क्त
परिडिपितः - परिडिपिता
शतृँ
परिडिपन् - परिडिपन्ती / परिडिपती
ण्यत्
परिडेप्यः - परिडेप्या
घञ्
परिडेपः
परिडिपः - परिडिपा
क्तिन्
परिडिप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः