कृदन्तरूपाणि - परा + कृष् + णिच् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकर्षणम्
अनीयर्
पराकर्षणीयः - पराकर्षणीया
ण्वुल्
पराकर्षकः - पराकर्षिका
तुमुँन्
पराकर्षयितुम्
तव्य
पराकर्षयितव्यः - पराकर्षयितव्या
तृच्
पराकर्षयिता - पराकर्षयित्री
ल्यप्
पराकर्ष्य
क्तवतुँ
पराकर्षितवान् - पराकर्षितवती
क्त
पराकर्षितः - पराकर्षिता
शतृँ
पराकर्षयन् - पराकर्षयन्ती
शानच्
पराकर्षयमाणः - पराकर्षयमाणा
यत्
पराकर्ष्यः - पराकर्ष्या
अच्
पराकर्षः - पराकर्षा
युच्
पराकर्षणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः