कृदन्तरूपाणि - कृष् + णिच् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कर्षणम्
अनीयर्
कर्षणीयः - कर्षणीया
ण्वुल्
कर्षकः - कर्षिका
तुमुँन्
कर्षयितुम्
तव्य
कर्षयितव्यः - कर्षयितव्या
तृच्
कर्षयिता - कर्षयित्री
क्त्वा
कर्षयित्वा
क्तवतुँ
कर्षितवान् - कर्षितवती
क्त
कर्षितः - कर्षिता
शतृँ
कर्षयन् - कर्षयन्ती
शानच्
कर्षयमाणः - कर्षयमाणा
यत्
कर्ष्यः - कर्ष्या
अच्
कर्षः - कर्षा
युच्
कर्षणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः