कृदन्तरूपाणि - नि + रद् + यङ्लुक् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरारदनम्
अनीयर्
निरारदनीयः - निरारदनीया
ण्वुल्
निरारादकः - निरारादिका
तुमुँन्
निरारदितुम्
तव्य
निरारदितव्यः - निरारदितव्या
तृच्
निरारदिता - निरारदित्री
ल्यप्
निरारद्य
क्तवतुँ
निरारदितवान् - निरारदितवती
क्त
निरारदितः - निरारदिता
शतृँ
निरारदन् - निरारदती
ण्यत्
निराराद्यः - निराराद्या
अच्
निरारदः - निरारदा
घञ्
निरारादः
निरारदा


सनादि प्रत्ययाः

उपसर्गाः