कृदन्तरूपाणि - नि + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरदनम्
अनीयर्
निरदनीयः - निरदनीया
ण्वुल्
निरादकः - निरादिका
तुमुँन्
निरदितुम्
तव्य
निरदितव्यः - निरदितव्या
तृच्
निरदिता - निरदित्री
ल्यप्
निरद्य
क्तवतुँ
निरदितवान् - निरदितवती
क्त
निरदितः - निरदिता
शतृँ
निरदन् - निरदन्ती
ण्यत्
निराद्यः - निराद्या
अच्
निरदः - निरदा
घञ्
निरादः
क्तिन्
निरत्तिः


सनादि प्रत्ययाः

उपसर्गाः