कृदन्तरूपाणि - नि + बुक्क् + णिच् - बुक्कँ भषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निबुक्कनम्
अनीयर्
निबुक्कनीयः - निबुक्कनीया
ण्वुल्
निबुक्ककः - निबुक्किका
तुमुँन्
निबुक्कयितुम्
तव्य
निबुक्कयितव्यः - निबुक्कयितव्या
तृच्
निबुक्कयिता - निबुक्कयित्री
ल्यप्
निबुक्क्य
क्तवतुँ
निबुक्कितवान् - निबुक्कितवती
क्त
निबुक्कितः - निबुक्किता
शतृँ
निबुक्कयन् - निबुक्कयन्ती
शानच्
निबुक्कयमानः - निबुक्कयमाना
यत्
निबुक्क्यः - निबुक्क्या
अच्
निबुक्कः - निबुक्का
युच्
निबुक्कना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः