कृदन्तरूपाणि - आङ् + बुक्क् + णिच् - बुक्कँ भषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आबुक्कनम्
अनीयर्
आबुक्कनीयः - आबुक्कनीया
ण्वुल्
आबुक्ककः - आबुक्किका
तुमुँन्
आबुक्कयितुम्
तव्य
आबुक्कयितव्यः - आबुक्कयितव्या
तृच्
आबुक्कयिता - आबुक्कयित्री
ल्यप्
आबुक्क्य
क्तवतुँ
आबुक्कितवान् - आबुक्कितवती
क्त
आबुक्कितः - आबुक्किता
शतृँ
आबुक्कयन् - आबुक्कयन्ती
शानच्
आबुक्कयमानः - आबुक्कयमाना
यत्
आबुक्क्यः - आबुक्क्या
अच्
आबुक्कः - आबुक्का
युच्
आबुक्कना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः