कृदन्तरूपाणि - नि + ईक्ष् + णिच्+सन् - ईक्षँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीचिक्षयिषणम्
अनीयर्
नीचिक्षयिषणीयः - नीचिक्षयिषणीया
ण्वुल्
नीचिक्षयिषकः - नीचिक्षयिषिका
तुमुँन्
नीचिक्षयिषितुम्
तव्य
नीचिक्षयिषितव्यः - नीचिक्षयिषितव्या
तृच्
नीचिक्षयिषिता - नीचिक्षयिषित्री
ल्यप्
नीचिक्षयिष्य
क्तवतुँ
नीचिक्षयिषितवान् - नीचिक्षयिषितवती
क्त
नीचिक्षयिषितः - नीचिक्षयिषिता
शतृँ
नीचिक्षयिषन् - नीचिक्षयिषन्ती
शानच्
नीचिक्षयिषमाणः - नीचिक्षयिषमाणा
यत्
नीचिक्षयिष्यः - नीचिक्षयिष्या
अच्
नीचिक्षयिषः - नीचिक्षयिषा
घञ्
नीचिक्षयिषः
नीचिक्षयिषा


सनादि प्रत्ययाः

उपसर्गाः