कृदन्तरूपाणि - नि + ईक्ष् + सन् - ईक्षँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीचिक्षिषणम्
अनीयर्
नीचिक्षिषणीयः - नीचिक्षिषणीया
ण्वुल्
नीचिक्षिषकः - नीचिक्षिषिका
तुमुँन्
नीचिक्षिषितुम्
तव्य
नीचिक्षिषितव्यः - नीचिक्षिषितव्या
तृच्
नीचिक्षिषिता - नीचिक्षिषित्री
ल्यप्
नीचिक्षिष्य
क्तवतुँ
नीचिक्षिषितवान् - नीचिक्षिषितवती
क्त
नीचिक्षिषितः - नीचिक्षिषिता
शानच्
नीचिक्षिषमाणः - नीचिक्षिषमाणा
यत्
नीचिक्षिष्यः - नीचिक्षिष्या
अच्
नीचिक्षिषः - नीचिक्षिषा
घञ्
नीचिक्षिषः
नीचिक्षिषा


सनादि प्रत्ययाः

उपसर्गाः