कृदन्तरूपाणि - ईक्ष् + णिच्+सन् - ईक्षँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ईचिक्षयिषणम्
अनीयर्
ईचिक्षयिषणीयः - ईचिक्षयिषणीया
ण्वुल्
ईचिक्षयिषकः - ईचिक्षयिषिका
तुमुँन्
ईचिक्षयिषितुम्
तव्य
ईचिक्षयिषितव्यः - ईचिक्षयिषितव्या
तृच्
ईचिक्षयिषिता - ईचिक्षयिषित्री
क्त्वा
ईचिक्षयिषित्वा
क्तवतुँ
ईचिक्षयिषितवान् - ईचिक्षयिषितवती
क्त
ईचिक्षयिषितः - ईचिक्षयिषिता
शतृँ
ईचिक्षयिषन् - ईचिक्षयिषन्ती
शानच्
ईचिक्षयिषमाणः - ईचिक्षयिषमाणा
यत्
ईचिक्षयिष्यः - ईचिक्षयिष्या
अच्
ईचिक्षयिषः - ईचिक्षयिषा
घञ्
ईचिक्षयिषः
ईचिक्षयिषा


सनादि प्रत्ययाः

उपसर्गाः