कृदन्तरूपाणि - निस् + स्रु - स्रु गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःस्रवणम् / निस्स्रवणम्
अनीयर्
निःस्रवणीयः / निस्स्रवणीयः - निःस्रवणीया / निस्स्रवणीया
ण्वुल्
निःस्रावकः / निस्स्रावकः - निःस्राविका / निस्स्राविका
तुमुँन्
निःस्रोतुम् / निस्स्रोतुम्
तव्य
निःस्रोतव्यः / निस्स्रोतव्यः - निःस्रोतव्या / निस्स्रोतव्या
तृच्
निःस्रोता / निस्स्रोता - निःस्रोत्री / निस्स्रोत्री
ल्यप्
निःस्रुत्य / निस्स्रुत्य
क्तवतुँ
निःस्रुतवान् / निस्स्रुतवान् - निःस्रुतवती / निस्स्रुतवती
क्त
निःस्रुतः / निस्स्रुतः - निःस्रुता / निस्स्रुता
शतृँ
निःस्रवन् / निस्स्रवन् - निःस्रवन्ती / निस्स्रवन्ती
यत्
निःस्रव्यः / निस्स्रव्यः - निःस्रव्या / निस्स्रव्या
ण्यत्
निःस्राव्यः / निस्स्राव्यः - निःस्राव्या / निस्स्राव्या
अच्
निःस्रवः / निस्स्रवः - निःस्रवा - निस्स्रवा
अप्
निःस्रवः / निस्स्रवः
क्तिन्
निःस्रुतिः / निस्स्रुतिः


सनादि प्रत्ययाः

उपसर्गाः