कृदन्तरूपाणि - दुस् + स्रु - स्रु गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःस्रवणम् / दुस्स्रवणम्
अनीयर्
दुःस्रवणीयः / दुस्स्रवणीयः - दुःस्रवणीया / दुस्स्रवणीया
ण्वुल्
दुःस्रावकः / दुस्स्रावकः - दुःस्राविका / दुस्स्राविका
तुमुँन्
दुःस्रोतुम् / दुस्स्रोतुम्
तव्य
दुःस्रोतव्यः / दुस्स्रोतव्यः - दुःस्रोतव्या / दुस्स्रोतव्या
तृच्
दुःस्रोता / दुस्स्रोता - दुःस्रोत्री / दुस्स्रोत्री
ल्यप्
दुःस्रुत्य / दुस्स्रुत्य
क्तवतुँ
दुःस्रुतवान् / दुस्स्रुतवान् - दुःस्रुतवती / दुस्स्रुतवती
क्त
दुःस्रुतः / दुस्स्रुतः - दुःस्रुता / दुस्स्रुता
शतृँ
दुःस्रवन् / दुस्स्रवन् - दुःस्रवन्ती / दुस्स्रवन्ती
यत्
दुःस्रव्यः / दुस्स्रव्यः - दुःस्रव्या / दुस्स्रव्या
ण्यत्
दुःस्राव्यः / दुस्स्राव्यः - दुःस्राव्या / दुस्स्राव्या
अच्
दुःस्रवः / दुस्स्रवः - दुःस्रवा - दुस्स्रवा
अप्
दुःस्रवः / दुस्स्रवः
क्तिन्
दुःस्रुतिः / दुस्स्रुतिः


सनादि प्रत्ययाः

उपसर्गाः