कृदन्तरूपाणि - अभि + स्रु - स्रु गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्रवणम्
अनीयर्
अभिस्रवणीयः - अभिस्रवणीया
ण्वुल्
अभिस्रावकः - अभिस्राविका
तुमुँन्
अभिस्रोतुम्
तव्य
अभिस्रोतव्यः - अभिस्रोतव्या
तृच्
अभिस्रोता - अभिस्रोत्री
ल्यप्
अभिस्रुत्य
क्तवतुँ
अभिस्रुतवान् - अभिस्रुतवती
क्त
अभिस्रुतः - अभिस्रुता
शतृँ
अभिस्रवन् - अभिस्रवन्ती
यत्
अभिस्रव्यः - अभिस्रव्या
ण्यत्
अभिस्राव्यः - अभिस्राव्या
अच्
अभिस्रवः - अभिस्रवा
अप्
अभिस्रवः
क्तिन्
अभिस्रुतिः


सनादि प्रत्ययाः

उपसर्गाः