कृदन्तरूपाणि - निस् + श्वस् - श्वसँ प्राणने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्वसनम् / निश्श्वसनम्
अनीयर्
निःश्वसनीयः / निश्श्वसनीयः - निःश्वसनीया / निश्श्वसनीया
ण्वुल्
निःश्वासकः / निश्श्वासकः - निःश्वासिका / निश्श्वासिका
तुमुँन्
निःश्वसितुम् / निश्श्वसितुम्
तव्य
निःश्वसितव्यः / निश्श्वसितव्यः - निःश्वसितव्या / निश्श्वसितव्या
तृच्
निःश्वसिता / निश्श्वसिता - निःश्वसित्री / निश्श्वसित्री
ल्यप्
निःश्वस्य / निश्श्वस्य
क्तवतुँ
निःश्वसितवान् / निश्श्वसितवान् - निःश्वसितवती / निश्श्वसितवती
क्त
निःश्वसितः / निश्श्वसितः - निःश्वसिता / निश्श्वसिता
शतृँ
निःश्वसन् / निश्श्वसन् - निःश्वसती / निश्श्वसती
ण्यत्
निःश्वास्यः / निश्श्वास्यः - निःश्वास्या / निश्श्वास्या
घञ्
निःश्वासः / निश्श्वासः
निःश्वासः / निश्श्वासः - निःश्वासा / निश्श्वासा
क्तिन्
निःश्वस्तिः / निश्श्वस्तिः


सनादि प्रत्ययाः

उपसर्गाः