कृदन्तरूपाणि - दुर् + श्वस् - श्वसँ प्राणने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःश्वसनम् / दुश्श्वसनम्
अनीयर्
दुःश्वसनीयः / दुश्श्वसनीयः - दुःश्वसनीया / दुश्श्वसनीया
ण्वुल्
दुःश्वासकः / दुश्श्वासकः - दुःश्वासिका / दुश्श्वासिका
तुमुँन्
दुःश्वसितुम् / दुश्श्वसितुम्
तव्य
दुःश्वसितव्यः / दुश्श्वसितव्यः - दुःश्वसितव्या / दुश्श्वसितव्या
तृच्
दुःश्वसिता / दुश्श्वसिता - दुःश्वसित्री / दुश्श्वसित्री
ल्यप्
दुःश्वस्य / दुश्श्वस्य
क्तवतुँ
दुःश्वसितवान् / दुश्श्वसितवान् - दुःश्वसितवती / दुश्श्वसितवती
क्त
दुःश्वसितः / दुश्श्वसितः - दुःश्वसिता / दुश्श्वसिता
शतृँ
दुःश्वसन् / दुश्श्वसन् - दुःश्वसती / दुश्श्वसती
ण्यत्
दुःश्वास्यः / दुश्श्वास्यः - दुःश्वास्या / दुश्श्वास्या
घञ्
दुःश्वासः / दुश्श्वासः
दुःश्वासः / दुश्श्वासः - दुःश्वासा / दुश्श्वासा
क्तिन्
दुःश्वस्तिः / दुश्श्वस्तिः


सनादि प्रत्ययाः

उपसर्गाः