कृदन्तरूपाणि - उत् + श्वस् - श्वसँ प्राणने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छ्वसनम् / उच्श्वसनम्
अनीयर्
उच्छ्वसनीयः / उच्श्वसनीयः - उच्छ्वसनीया / उच्श्वसनीया
ण्वुल्
उच्छ्वासकः / उच्श्वासकः - उच्छ्वासिका / उच्श्वासिका
तुमुँन्
उच्छ्वसितुम् / उच्श्वसितुम्
तव्य
उच्छ्वसितव्यः / उच्श्वसितव्यः - उच्छ्वसितव्या / उच्श्वसितव्या
तृच्
उच्छ्वसिता / उच्श्वसिता - उच्छ्वसित्री / उच्श्वसित्री
ल्यप्
उच्छ्वस्य / उच्श्वस्य
क्तवतुँ
उच्छ्वसितवान् / उच्श्वसितवान् - उच्छ्वसितवती / उच्श्वसितवती
क्त
उच्छ्वसितः / उच्श्वसितः - उच्छ्वसिता / उच्श्वसिता
शतृँ
उच्छ्वसन् / उच्श्वसन् - उच्छ्वसती / उच्श्वसती
ण्यत्
उच्छ्वास्यः / उच्श्वास्यः - उच्छ्वास्या / उच्श्वास्या
घञ्
उच्छ्वासः / उच्श्वासः
उच्छ्वासः / उच्श्वासः - उच्छ्वासा / उच्श्वासा
क्तिन्
उच्छ्वस्तिः / उच्श्वस्तिः


सनादि प्रत्ययाः

उपसर्गाः