कृदन्तरूपाणि - निस् + श्रै - श्रै पाके - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्राणम् / निश्श्राणम्
अनीयर्
निःश्राणीयः / निश्श्राणीयः - निःश्राणीया / निश्श्राणीया
ण्वुल्
निःश्रायकः / निश्श्रायकः - निःश्रायिका / निश्श्रायिका
तुमुँन्
निःश्रातुम् / निश्श्रातुम्
तव्य
निःश्रातव्यः / निश्श्रातव्यः - निःश्रातव्या / निश्श्रातव्या
तृच्
निःश्राता / निश्श्राता - निःश्रात्री / निश्श्रात्री
ल्यप्
निःश्राय / निश्श्राय
क्तवतुँ
निःश्राणवान् / निश्श्राणवान् - निःश्राणवती / निश्श्राणवती
क्त
निःश्राणः / निश्श्राणः / निःशृतः / निश्शृतः - निःश्राणा / निश्श्राणा / निःशृता / निश्शृता
शतृँ
निःश्रायन् / निश्श्रायन् - निःश्रायन्ती / निश्श्रायन्ती
यत्
निःश्रेयः / निश्श्रेयः - निःश्रेया / निश्श्रेया
घञ्
निःश्रायः / निश्श्रायः
निःश्रः / निश्श्रः - निःश्रा / निश्श्रा
अङ्
निःश्रा / निश्श्रा


सनादि प्रत्ययाः

उपसर्गाः