कृदन्तरूपाणि - अभि + श्रै - श्रै पाके - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्राणम्
अनीयर्
अभिश्राणीयः - अभिश्राणीया
ण्वुल्
अभिश्रायकः - अभिश्रायिका
तुमुँन्
अभिश्रातुम्
तव्य
अभिश्रातव्यः - अभिश्रातव्या
तृच्
अभिश्राता - अभिश्रात्री
ल्यप्
अभिश्राय
क्तवतुँ
अभिश्राणवान् - अभिश्राणवती
क्त
अभिश्राणः / अभिशृतः - अभिश्राणा / अभिशृता
शतृँ
अभिश्रायन् - अभिश्रायन्ती
यत्
अभिश्रेयः - अभिश्रेया
घञ्
अभिश्रायः
अभिश्रः - अभिश्रा
अङ्
अभिश्रा


सनादि प्रत्ययाः

उपसर्गाः