कृदन्तरूपाणि - उत् + श्रै - श्रै पाके - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छ्राणम् / उच्श्राणम्
अनीयर्
उच्छ्राणीयः / उच्श्राणीयः - उच्छ्राणीया / उच्श्राणीया
ण्वुल्
उच्छ्रायकः / उच्श्रायकः - उच्छ्रायिका / उच्श्रायिका
तुमुँन्
उच्छ्रातुम् / उच्श्रातुम्
तव्य
उच्छ्रातव्यः / उच्श्रातव्यः - उच्छ्रातव्या / उच्श्रातव्या
तृच्
उच्छ्राता / उच्श्राता - उच्छ्रात्री / उच्श्रात्री
ल्यप्
उच्छ्राय / उच्श्राय
क्तवतुँ
उच्छ्राणवान् / उच्श्राणवान् - उच्छ्राणवती / उच्श्राणवती
क्त
उच्छ्राणः / उच्श्राणः / उच्छृतः / उच्शृतः - उच्छ्राणा / उच्श्राणा / उच्छृता / उच्शृता
शतृँ
उच्छ्रायन् / उच्श्रायन् - उच्छ्रायन्ती / उच्श्रायन्ती
यत्
उच्छ्रेयः / उच्श्रेयः - उच्छ्रेया / उच्श्रेया
घञ्
उच्छ्रायः / उच्श्रायः
उच्छ्रः / उच्श्रः - उच्छ्रा / उच्श्रा
अङ्
उच्छ्रा / उच्श्रा


सनादि प्रत्ययाः

उपसर्गाः