कृदन्तरूपाणि - निस् + युत् + यङ् + सन् + णिच् - युतृँ भासणे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्योयुत्येषणम्
अनीयर्
निर्योयुत्येषणीयः - निर्योयुत्येषणीया
ण्वुल्
निर्योयुत्येषकः - निर्योयुत्येषिका
तुमुँन्
निर्योयुत्येषयितुम्
तव्य
निर्योयुत्येषयितव्यः - निर्योयुत्येषयितव्या
तृच्
निर्योयुत्येषयिता - निर्योयुत्येषयित्री
ल्यप्
निर्योयुत्येष्य
क्तवतुँ
निर्योयुत्येषितवान् - निर्योयुत्येषितवती
क्त
निर्योयुत्येषितः - निर्योयुत्येषिता
शतृँ
निर्योयुत्येषयन् - निर्योयुत्येषयन्ती
शानच्
निर्योयुत्येषयमाणः - निर्योयुत्येषयमाणा
यत्
निर्योयुत्येष्यः - निर्योयुत्येष्या
अच्
निर्योयुत्येषः - निर्योयुत्येषा
घञ्
निर्योयुत्येषः
निर्योयुत्येषा


सनादि प्रत्ययाः

उपसर्गाः