कृदन्तरूपाणि - निस् + मन्थ् - मन्थँ विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मन्थनम्
अनीयर्
निर्मन्थनीयः - निर्मन्थनीया
ण्वुल्
निर्मन्थकः - निर्मन्थिका
तुमुँन्
निर्मन्थितुम्
तव्य
निर्मन्थितव्यः - निर्मन्थितव्या
तृच्
निर्मन्थिता - निर्मन्थित्री
ल्यप्
निर्मथ्य
क्तवतुँ
निर्मथितवान् - निर्मथितवती
क्त
निर्मथितः - निर्मथिता
शतृँ
निर्मन्थन् - निर्मन्थन्ती
ण्यत्
निर्मन्थ्यः - निर्मन्थ्या
अच्
निर्मन्थः - निर्मन्था
घञ्
निर्मन्थः
क्तिन्
निर्मत्तिः
निर्मन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः